A 1239-20 Nityahomavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1239/20
Title: Nityahomavidhi
Dimensions: 19.5 x 8.6 cm x 17 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/833
Remarks: w yantra; I


Reel No. A 1239-20 Inventory No. 98890

Title Nityahoma vidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete, damaged

Size 19.5 x 8.6 cm

Folios 15

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696/833

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurugaṇeśāya ||     ||

atha nityahoma vidhiḥ ||

nosiya || 3 ||

laṃkha ke(2)goḍa josyaṃ || adyādi || vākya ||

asmat amuka kāmanārthaṃ nityahoma nimi(3)ttaṃ,

śrīsūryyāya arghaṃ namaḥ || tu ākṛṣṇe || 

śrīsūryyāya puṣpaṃ namaḥ ||     ||

guru na(4)maskāra || gāyatrī nyāsa  ||

arghapātra pūjā || ātmapūjā ||     || (exp. 2t1–4)

End

āśīrvvā(4)daḥ ||

oṃ tī prāna ghoṣāna kṛśvate vṛṣapāna yośvārathebhiḥ sahavvājayantaḥ |(5)

avakṛamantaḥ prayadaramitrāna kṣiṇanti śatru naraṇapavyayantaḥ ||     ||

vākya || (6) sākṣi thāya ||     ||

asmannitya yajñadevārccana saṃpūrṇṇārthaṃ kṛ[[ta]]karmmaṇaḥ sākṣi(7)ṇe śrīsūryyāya arghaṃ namaḥ puṣpaṃ namaḥ ||     || (exp. 16t3–7)

Colophon

iti nityahomavidhiḥ samāptaḥ || (exp. 16t7)

«Additional folio related to measurement of agnikuṇḍa

❖ nityahomayā agnikuṇḍayā pramāṇa ||

aṃgu 9 …………. (2)

yava go 9 thathu

techo gva 6 dathu |

techo gva 3 (kva)thu ….. (3)

na(pā) lāhātana ku 1 thvatena suyaṣu bothayāva vidhitheṃ dayake || śubha

(exp. 1:1–3)

Microfilm Details

Reel No. A 1239/20

Date of Filming 22-06-1987

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 18-05-2005

Bibliography