A 1239-20 Nityahomavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1239/20
Title: Nityahomavidhi
Dimensions: 19.5 x 8.6 cm x 17 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/833
Remarks: w yantra; I
Reel No. A 1239-20 Inventory No. 98890
Title Nityahoma vidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State incomplete, damaged
Size 19.5 x 8.6 cm
Folios 15
Lines per Folio 7
Place of Deposit NAK
Accession No. 1/1696/833
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurugaṇeśāya || ||
atha nityahoma vidhiḥ ||
nosiya || 3 ||
laṃkha ke(2)goḍa josyaṃ || adyādi || vākya ||
asmat amuka kāmanārthaṃ nityahoma nimi(3)ttaṃ,
śrīsūryyāya arghaṃ namaḥ || tu ākṛṣṇe ||
śrīsūryyāya puṣpaṃ namaḥ || ||
guru na(4)maskāra || gāyatrī nyāsa ||
arghapātra pūjā || ātmapūjā || || (exp. 2t1–4)
End
āśīrvvā(4)daḥ ||
oṃ tī prāna ghoṣāna kṛśvate vṛṣapāna yośvārathebhiḥ sahavvājayantaḥ |(5)
avakṛamantaḥ prayadaramitrāna kṣiṇanti śatru naraṇapavyayantaḥ || ||
vākya || (6) sākṣi thāya || ||
asmannitya yajñadevārccana saṃpūrṇṇārthaṃ kṛ[[ta]]karmmaṇaḥ sākṣi(7)ṇe śrīsūryyāya arghaṃ namaḥ puṣpaṃ namaḥ || || (exp. 16t3–7)
Colophon
iti nityahomavidhiḥ samāptaḥ || (exp. 16t7)
«Additional folio related to measurement of agnikuṇḍa:»
❖ nityahomayā agnikuṇḍayā pramāṇa ||
aṃgu 9 …………. (2)
yava go 9 thathu
techo gva 6 dathu |
techo gva 3 (kva)thu ….. (3)
na(pā) lāhātana ku 1 thvatena suyaṣu bothayāva vidhitheṃ dayake || śubha
(exp. 1:1–3)
Microfilm Details
Reel No. A 1239/20
Date of Filming 22-06-1987
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/JM
Date 18-05-2005
Bibliography